Declension table of ?guṇaratnamālā

Deva

FeminineSingularDualPlural
Nominativeguṇaratnamālā guṇaratnamāle guṇaratnamālāḥ
Vocativeguṇaratnamāle guṇaratnamāle guṇaratnamālāḥ
Accusativeguṇaratnamālām guṇaratnamāle guṇaratnamālāḥ
Instrumentalguṇaratnamālayā guṇaratnamālābhyām guṇaratnamālābhiḥ
Dativeguṇaratnamālāyai guṇaratnamālābhyām guṇaratnamālābhyaḥ
Ablativeguṇaratnamālāyāḥ guṇaratnamālābhyām guṇaratnamālābhyaḥ
Genitiveguṇaratnamālāyāḥ guṇaratnamālayoḥ guṇaratnamālānām
Locativeguṇaratnamālāyām guṇaratnamālayoḥ guṇaratnamālāsu

Adverb -guṇaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria