Declension table of ?guṇaprakāśadīdhitimāthurī

Deva

FeminineSingularDualPlural
Nominativeguṇaprakāśadīdhitimāthurī guṇaprakāśadīdhitimāthuryau guṇaprakāśadīdhitimāthuryaḥ
Vocativeguṇaprakāśadīdhitimāthuri guṇaprakāśadīdhitimāthuryau guṇaprakāśadīdhitimāthuryaḥ
Accusativeguṇaprakāśadīdhitimāthurīm guṇaprakāśadīdhitimāthuryau guṇaprakāśadīdhitimāthurīḥ
Instrumentalguṇaprakāśadīdhitimāthuryā guṇaprakāśadīdhitimāthurībhyām guṇaprakāśadīdhitimāthurībhiḥ
Dativeguṇaprakāśadīdhitimāthuryai guṇaprakāśadīdhitimāthurībhyām guṇaprakāśadīdhitimāthurībhyaḥ
Ablativeguṇaprakāśadīdhitimāthuryāḥ guṇaprakāśadīdhitimāthurībhyām guṇaprakāśadīdhitimāthurībhyaḥ
Genitiveguṇaprakāśadīdhitimāthuryāḥ guṇaprakāśadīdhitimāthuryoḥ guṇaprakāśadīdhitimāthurīṇām
Locativeguṇaprakāśadīdhitimāthuryām guṇaprakāśadīdhitimāthuryoḥ guṇaprakāśadīdhitimāthurīṣu

Compound guṇaprakāśadīdhitimāthuri - guṇaprakāśadīdhitimāthurī -

Adverb -guṇaprakāśadīdhitimāthuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria