Declension table of ?guṇapālita

Deva

MasculineSingularDualPlural
Nominativeguṇapālitaḥ guṇapālitau guṇapālitāḥ
Vocativeguṇapālita guṇapālitau guṇapālitāḥ
Accusativeguṇapālitam guṇapālitau guṇapālitān
Instrumentalguṇapālitena guṇapālitābhyām guṇapālitaiḥ guṇapālitebhiḥ
Dativeguṇapālitāya guṇapālitābhyām guṇapālitebhyaḥ
Ablativeguṇapālitāt guṇapālitābhyām guṇapālitebhyaḥ
Genitiveguṇapālitasya guṇapālitayoḥ guṇapālitānām
Locativeguṇapālite guṇapālitayoḥ guṇapāliteṣu

Compound guṇapālita -

Adverb -guṇapālitam -guṇapālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria