Declension table of ?guṇamati

Deva

MasculineSingularDualPlural
Nominativeguṇamatiḥ guṇamatī guṇamatayaḥ
Vocativeguṇamate guṇamatī guṇamatayaḥ
Accusativeguṇamatim guṇamatī guṇamatīn
Instrumentalguṇamatinā guṇamatibhyām guṇamatibhiḥ
Dativeguṇamataye guṇamatibhyām guṇamatibhyaḥ
Ablativeguṇamateḥ guṇamatibhyām guṇamatibhyaḥ
Genitiveguṇamateḥ guṇamatyoḥ guṇamatīnām
Locativeguṇamatau guṇamatyoḥ guṇamatiṣu

Compound guṇamati -

Adverb -guṇamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria