Declension table of ?guṇamata

Deva

NeuterSingularDualPlural
Nominativeguṇamatam guṇamate guṇamatāni
Vocativeguṇamata guṇamate guṇamatāni
Accusativeguṇamatam guṇamate guṇamatāni
Instrumentalguṇamatena guṇamatābhyām guṇamataiḥ
Dativeguṇamatāya guṇamatābhyām guṇamatebhyaḥ
Ablativeguṇamatāt guṇamatābhyām guṇamatebhyaḥ
Genitiveguṇamatasya guṇamatayoḥ guṇamatānām
Locativeguṇamate guṇamatayoḥ guṇamateṣu

Compound guṇamata -

Adverb -guṇamatam -guṇamatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria