Declension table of ?guṇakīrtana

Deva

NeuterSingularDualPlural
Nominativeguṇakīrtanam guṇakīrtane guṇakīrtanāni
Vocativeguṇakīrtana guṇakīrtane guṇakīrtanāni
Accusativeguṇakīrtanam guṇakīrtane guṇakīrtanāni
Instrumentalguṇakīrtanena guṇakīrtanābhyām guṇakīrtanaiḥ
Dativeguṇakīrtanāya guṇakīrtanābhyām guṇakīrtanebhyaḥ
Ablativeguṇakīrtanāt guṇakīrtanābhyām guṇakīrtanebhyaḥ
Genitiveguṇakīrtanasya guṇakīrtanayoḥ guṇakīrtanānām
Locativeguṇakīrtane guṇakīrtanayoḥ guṇakīrtaneṣu

Compound guṇakīrtana -

Adverb -guṇakīrtanam -guṇakīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria