Declension table of ?guṇakarmavibhāga

Deva

MasculineSingularDualPlural
Nominativeguṇakarmavibhāgaḥ guṇakarmavibhāgau guṇakarmavibhāgāḥ
Vocativeguṇakarmavibhāga guṇakarmavibhāgau guṇakarmavibhāgāḥ
Accusativeguṇakarmavibhāgam guṇakarmavibhāgau guṇakarmavibhāgān
Instrumentalguṇakarmavibhāgeṇa guṇakarmavibhāgābhyām guṇakarmavibhāgaiḥ guṇakarmavibhāgebhiḥ
Dativeguṇakarmavibhāgāya guṇakarmavibhāgābhyām guṇakarmavibhāgebhyaḥ
Ablativeguṇakarmavibhāgāt guṇakarmavibhāgābhyām guṇakarmavibhāgebhyaḥ
Genitiveguṇakarmavibhāgasya guṇakarmavibhāgayoḥ guṇakarmavibhāgāṇām
Locativeguṇakarmavibhāge guṇakarmavibhāgayoḥ guṇakarmavibhāgeṣu

Compound guṇakarmavibhāga -

Adverb -guṇakarmavibhāgam -guṇakarmavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria