Declension table of ?guṇakarman

Deva

NeuterSingularDualPlural
Nominativeguṇakarma guṇakarmaṇī guṇakarmāṇi
Vocativeguṇakarman guṇakarma guṇakarmaṇī guṇakarmāṇi
Accusativeguṇakarma guṇakarmaṇī guṇakarmāṇi
Instrumentalguṇakarmaṇā guṇakarmabhyām guṇakarmabhiḥ
Dativeguṇakarmaṇe guṇakarmabhyām guṇakarmabhyaḥ
Ablativeguṇakarmaṇaḥ guṇakarmabhyām guṇakarmabhyaḥ
Genitiveguṇakarmaṇaḥ guṇakarmaṇoḥ guṇakarmaṇām
Locativeguṇakarmaṇi guṇakarmaṇoḥ guṇakarmasu

Compound guṇakarma -

Adverb -guṇakarma -guṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria