Declension table of ?guṇakāraka

Deva

MasculineSingularDualPlural
Nominativeguṇakārakaḥ guṇakārakau guṇakārakāḥ
Vocativeguṇakāraka guṇakārakau guṇakārakāḥ
Accusativeguṇakārakam guṇakārakau guṇakārakān
Instrumentalguṇakārakeṇa guṇakārakābhyām guṇakārakaiḥ guṇakārakebhiḥ
Dativeguṇakārakāya guṇakārakābhyām guṇakārakebhyaḥ
Ablativeguṇakārakāt guṇakārakābhyām guṇakārakebhyaḥ
Genitiveguṇakārakasya guṇakārakayoḥ guṇakārakāṇām
Locativeguṇakārake guṇakārakayoḥ guṇakārakeṣu

Compound guṇakāraka -

Adverb -guṇakārakam -guṇakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria