Declension table of ?guṇakṛtya

Deva

NeuterSingularDualPlural
Nominativeguṇakṛtyam guṇakṛtye guṇakṛtyāni
Vocativeguṇakṛtya guṇakṛtye guṇakṛtyāni
Accusativeguṇakṛtyam guṇakṛtye guṇakṛtyāni
Instrumentalguṇakṛtyena guṇakṛtyābhyām guṇakṛtyaiḥ
Dativeguṇakṛtyāya guṇakṛtyābhyām guṇakṛtyebhyaḥ
Ablativeguṇakṛtyāt guṇakṛtyābhyām guṇakṛtyebhyaḥ
Genitiveguṇakṛtyasya guṇakṛtyayoḥ guṇakṛtyānām
Locativeguṇakṛtye guṇakṛtyayoḥ guṇakṛtyeṣu

Compound guṇakṛtya -

Adverb -guṇakṛtyam -guṇakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria