Declension table of ?guṇajñatā

Deva

FeminineSingularDualPlural
Nominativeguṇajñatā guṇajñate guṇajñatāḥ
Vocativeguṇajñate guṇajñate guṇajñatāḥ
Accusativeguṇajñatām guṇajñate guṇajñatāḥ
Instrumentalguṇajñatayā guṇajñatābhyām guṇajñatābhiḥ
Dativeguṇajñatāyai guṇajñatābhyām guṇajñatābhyaḥ
Ablativeguṇajñatāyāḥ guṇajñatābhyām guṇajñatābhyaḥ
Genitiveguṇajñatāyāḥ guṇajñatayoḥ guṇajñatānām
Locativeguṇajñatāyām guṇajñatayoḥ guṇajñatāsu

Adverb -guṇajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria