Declension table of guṇajña

Deva

NeuterSingularDualPlural
Nominativeguṇajñam guṇajñe guṇajñāni
Vocativeguṇajña guṇajñe guṇajñāni
Accusativeguṇajñam guṇajñe guṇajñāni
Instrumentalguṇajñena guṇajñābhyām guṇajñaiḥ
Dativeguṇajñāya guṇajñābhyām guṇajñebhyaḥ
Ablativeguṇajñāt guṇajñābhyām guṇajñebhyaḥ
Genitiveguṇajñasya guṇajñayoḥ guṇajñānām
Locativeguṇajñe guṇajñayoḥ guṇajñeṣu

Compound guṇajña -

Adverb -guṇajñam -guṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria