Declension table of guṇajña

Deva

MasculineSingularDualPlural
Nominativeguṇajñaḥ guṇajñau guṇajñāḥ
Vocativeguṇajña guṇajñau guṇajñāḥ
Accusativeguṇajñam guṇajñau guṇajñān
Instrumentalguṇajñena guṇajñābhyām guṇajñaiḥ guṇajñebhiḥ
Dativeguṇajñāya guṇajñābhyām guṇajñebhyaḥ
Ablativeguṇajñāt guṇajñābhyām guṇajñebhyaḥ
Genitiveguṇajñasya guṇajñayoḥ guṇajñānām
Locativeguṇajñe guṇajñayoḥ guṇajñeṣu

Compound guṇajña -

Adverb -guṇajñam -guṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria