Declension table of ?guṇagrahītṛ

Deva

NeuterSingularDualPlural
Nominativeguṇagrahītṛ guṇagrahītṛṇī guṇagrahītṝṇi
Vocativeguṇagrahītṛ guṇagrahītṛṇī guṇagrahītṝṇi
Accusativeguṇagrahītṛ guṇagrahītṛṇī guṇagrahītṝṇi
Instrumentalguṇagrahītṛṇā guṇagrahītṛbhyām guṇagrahītṛbhiḥ
Dativeguṇagrahītṛṇe guṇagrahītṛbhyām guṇagrahītṛbhyaḥ
Ablativeguṇagrahītṛṇaḥ guṇagrahītṛbhyām guṇagrahītṛbhyaḥ
Genitiveguṇagrahītṛṇaḥ guṇagrahītṛṇoḥ guṇagrahītṝṇām
Locativeguṇagrahītṛṇi guṇagrahītṛṇoḥ guṇagrahītṛṣu

Compound guṇagrahītṛ -

Adverb -guṇagrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria