Declension table of ?guṇagrahītṛ

Deva

MasculineSingularDualPlural
Nominativeguṇagrahītā guṇagrahītārau guṇagrahītāraḥ
Vocativeguṇagrahītaḥ guṇagrahītārau guṇagrahītāraḥ
Accusativeguṇagrahītāram guṇagrahītārau guṇagrahītṝn
Instrumentalguṇagrahītrā guṇagrahītṛbhyām guṇagrahītṛbhiḥ
Dativeguṇagrahītre guṇagrahītṛbhyām guṇagrahītṛbhyaḥ
Ablativeguṇagrahītuḥ guṇagrahītṛbhyām guṇagrahītṛbhyaḥ
Genitiveguṇagrahītuḥ guṇagrahītroḥ guṇagrahītṝṇām
Locativeguṇagrahītari guṇagrahītroḥ guṇagrahītṛṣu

Compound guṇagrahītṛ -

Adverb -guṇagrahītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria