Declension table of ?guṇagrāhin

Deva

NeuterSingularDualPlural
Nominativeguṇagrāhi guṇagrāhiṇī guṇagrāhīṇi
Vocativeguṇagrāhin guṇagrāhi guṇagrāhiṇī guṇagrāhīṇi
Accusativeguṇagrāhi guṇagrāhiṇī guṇagrāhīṇi
Instrumentalguṇagrāhiṇā guṇagrāhibhyām guṇagrāhibhiḥ
Dativeguṇagrāhiṇe guṇagrāhibhyām guṇagrāhibhyaḥ
Ablativeguṇagrāhiṇaḥ guṇagrāhibhyām guṇagrāhibhyaḥ
Genitiveguṇagrāhiṇaḥ guṇagrāhiṇoḥ guṇagrāhiṇām
Locativeguṇagrāhiṇi guṇagrāhiṇoḥ guṇagrāhiṣu

Compound guṇagrāhi -

Adverb -guṇagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria