Declension table of ?guṇagrāhakā

Deva

FeminineSingularDualPlural
Nominativeguṇagrāhakā guṇagrāhake guṇagrāhakāḥ
Vocativeguṇagrāhake guṇagrāhake guṇagrāhakāḥ
Accusativeguṇagrāhakām guṇagrāhake guṇagrāhakāḥ
Instrumentalguṇagrāhakayā guṇagrāhakābhyām guṇagrāhakābhiḥ
Dativeguṇagrāhakāyai guṇagrāhakābhyām guṇagrāhakābhyaḥ
Ablativeguṇagrāhakāyāḥ guṇagrāhakābhyām guṇagrāhakābhyaḥ
Genitiveguṇagrāhakāyāḥ guṇagrāhakayoḥ guṇagrāhakāṇām
Locativeguṇagrāhakāyām guṇagrāhakayoḥ guṇagrāhakāsu

Adverb -guṇagrāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria