Declension table of ?guṇaghātinī

Deva

FeminineSingularDualPlural
Nominativeguṇaghātinī guṇaghātinyau guṇaghātinyaḥ
Vocativeguṇaghātini guṇaghātinyau guṇaghātinyaḥ
Accusativeguṇaghātinīm guṇaghātinyau guṇaghātinīḥ
Instrumentalguṇaghātinyā guṇaghātinībhyām guṇaghātinībhiḥ
Dativeguṇaghātinyai guṇaghātinībhyām guṇaghātinībhyaḥ
Ablativeguṇaghātinyāḥ guṇaghātinībhyām guṇaghātinībhyaḥ
Genitiveguṇaghātinyāḥ guṇaghātinyoḥ guṇaghātinīnām
Locativeguṇaghātinyām guṇaghātinyoḥ guṇaghātinīṣu

Compound guṇaghātini - guṇaghātinī -

Adverb -guṇaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria