Declension table of ?guṇaghātin

Deva

MasculineSingularDualPlural
Nominativeguṇaghātī guṇaghātinau guṇaghātinaḥ
Vocativeguṇaghātin guṇaghātinau guṇaghātinaḥ
Accusativeguṇaghātinam guṇaghātinau guṇaghātinaḥ
Instrumentalguṇaghātinā guṇaghātibhyām guṇaghātibhiḥ
Dativeguṇaghātine guṇaghātibhyām guṇaghātibhyaḥ
Ablativeguṇaghātinaḥ guṇaghātibhyām guṇaghātibhyaḥ
Genitiveguṇaghātinaḥ guṇaghātinoḥ guṇaghātinām
Locativeguṇaghātini guṇaghātinoḥ guṇaghātiṣu

Compound guṇaghāti -

Adverb -guṇaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria