Declension table of ?guṇagandhavat

Deva

MasculineSingularDualPlural
Nominativeguṇagandhavān guṇagandhavantau guṇagandhavantaḥ
Vocativeguṇagandhavan guṇagandhavantau guṇagandhavantaḥ
Accusativeguṇagandhavantam guṇagandhavantau guṇagandhavataḥ
Instrumentalguṇagandhavatā guṇagandhavadbhyām guṇagandhavadbhiḥ
Dativeguṇagandhavate guṇagandhavadbhyām guṇagandhavadbhyaḥ
Ablativeguṇagandhavataḥ guṇagandhavadbhyām guṇagandhavadbhyaḥ
Genitiveguṇagandhavataḥ guṇagandhavatoḥ guṇagandhavatām
Locativeguṇagandhavati guṇagandhavatoḥ guṇagandhavatsu

Compound guṇagandhavat -

Adverb -guṇagandhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria