Declension table of ?guṇagaṇavat

Deva

NeuterSingularDualPlural
Nominativeguṇagaṇavat guṇagaṇavantī guṇagaṇavatī guṇagaṇavanti
Vocativeguṇagaṇavat guṇagaṇavantī guṇagaṇavatī guṇagaṇavanti
Accusativeguṇagaṇavat guṇagaṇavantī guṇagaṇavatī guṇagaṇavanti
Instrumentalguṇagaṇavatā guṇagaṇavadbhyām guṇagaṇavadbhiḥ
Dativeguṇagaṇavate guṇagaṇavadbhyām guṇagaṇavadbhyaḥ
Ablativeguṇagaṇavataḥ guṇagaṇavadbhyām guṇagaṇavadbhyaḥ
Genitiveguṇagaṇavataḥ guṇagaṇavatoḥ guṇagaṇavatām
Locativeguṇagaṇavati guṇagaṇavatoḥ guṇagaṇavatsu

Adverb -guṇagaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria