Declension table of ?guṇagṛhya

Deva

MasculineSingularDualPlural
Nominativeguṇagṛhyaḥ guṇagṛhyau guṇagṛhyāḥ
Vocativeguṇagṛhya guṇagṛhyau guṇagṛhyāḥ
Accusativeguṇagṛhyam guṇagṛhyau guṇagṛhyān
Instrumentalguṇagṛhyeṇa guṇagṛhyābhyām guṇagṛhyaiḥ guṇagṛhyebhiḥ
Dativeguṇagṛhyāya guṇagṛhyābhyām guṇagṛhyebhyaḥ
Ablativeguṇagṛhyāt guṇagṛhyābhyām guṇagṛhyebhyaḥ
Genitiveguṇagṛhyasya guṇagṛhyayoḥ guṇagṛhyāṇām
Locativeguṇagṛhye guṇagṛhyayoḥ guṇagṛhyeṣu

Compound guṇagṛhya -

Adverb -guṇagṛhyam -guṇagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria