Declension table of ?guṇagṛdhnu

Deva

MasculineSingularDualPlural
Nominativeguṇagṛdhnuḥ guṇagṛdhnū guṇagṛdhnavaḥ
Vocativeguṇagṛdhno guṇagṛdhnū guṇagṛdhnavaḥ
Accusativeguṇagṛdhnum guṇagṛdhnū guṇagṛdhnūn
Instrumentalguṇagṛdhnunā guṇagṛdhnubhyām guṇagṛdhnubhiḥ
Dativeguṇagṛdhnave guṇagṛdhnubhyām guṇagṛdhnubhyaḥ
Ablativeguṇagṛdhnoḥ guṇagṛdhnubhyām guṇagṛdhnubhyaḥ
Genitiveguṇagṛdhnoḥ guṇagṛdhnvoḥ guṇagṛdhnūnām
Locativeguṇagṛdhnau guṇagṛdhnvoḥ guṇagṛdhnuṣu

Compound guṇagṛdhnu -

Adverb -guṇagṛdhnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria