Declension table of ?guṇadoṣaparīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeguṇadoṣaparīkṣaṇam guṇadoṣaparīkṣaṇe guṇadoṣaparīkṣaṇāni
Vocativeguṇadoṣaparīkṣaṇa guṇadoṣaparīkṣaṇe guṇadoṣaparīkṣaṇāni
Accusativeguṇadoṣaparīkṣaṇam guṇadoṣaparīkṣaṇe guṇadoṣaparīkṣaṇāni
Instrumentalguṇadoṣaparīkṣaṇena guṇadoṣaparīkṣaṇābhyām guṇadoṣaparīkṣaṇaiḥ
Dativeguṇadoṣaparīkṣaṇāya guṇadoṣaparīkṣaṇābhyām guṇadoṣaparīkṣaṇebhyaḥ
Ablativeguṇadoṣaparīkṣaṇāt guṇadoṣaparīkṣaṇābhyām guṇadoṣaparīkṣaṇebhyaḥ
Genitiveguṇadoṣaparīkṣaṇasya guṇadoṣaparīkṣaṇayoḥ guṇadoṣaparīkṣaṇānām
Locativeguṇadoṣaparīkṣaṇe guṇadoṣaparīkṣaṇayoḥ guṇadoṣaparīkṣaṇeṣu

Compound guṇadoṣaparīkṣaṇa -

Adverb -guṇadoṣaparīkṣaṇam -guṇadoṣaparīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria