Declension table of ?guṇabhūta

Deva

MasculineSingularDualPlural
Nominativeguṇabhūtaḥ guṇabhūtau guṇabhūtāḥ
Vocativeguṇabhūta guṇabhūtau guṇabhūtāḥ
Accusativeguṇabhūtam guṇabhūtau guṇabhūtān
Instrumentalguṇabhūtena guṇabhūtābhyām guṇabhūtaiḥ guṇabhūtebhiḥ
Dativeguṇabhūtāya guṇabhūtābhyām guṇabhūtebhyaḥ
Ablativeguṇabhūtāt guṇabhūtābhyām guṇabhūtebhyaḥ
Genitiveguṇabhūtasya guṇabhūtayoḥ guṇabhūtānām
Locativeguṇabhūte guṇabhūtayoḥ guṇabhūteṣu

Compound guṇabhūta -

Adverb -guṇabhūtam -guṇabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria