Declension table of ?guṇabhraṃśa

Deva

MasculineSingularDualPlural
Nominativeguṇabhraṃśaḥ guṇabhraṃśau guṇabhraṃśāḥ
Vocativeguṇabhraṃśa guṇabhraṃśau guṇabhraṃśāḥ
Accusativeguṇabhraṃśam guṇabhraṃśau guṇabhraṃśān
Instrumentalguṇabhraṃśena guṇabhraṃśābhyām guṇabhraṃśaiḥ guṇabhraṃśebhiḥ
Dativeguṇabhraṃśāya guṇabhraṃśābhyām guṇabhraṃśebhyaḥ
Ablativeguṇabhraṃśāt guṇabhraṃśābhyām guṇabhraṃśebhyaḥ
Genitiveguṇabhraṃśasya guṇabhraṃśayoḥ guṇabhraṃśānām
Locativeguṇabhraṃśe guṇabhraṃśayoḥ guṇabhraṃśeṣu

Compound guṇabhraṃśa -

Adverb -guṇabhraṃśam -guṇabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria