Declension table of ?guṇabhinna

Deva

MasculineSingularDualPlural
Nominativeguṇabhinnaḥ guṇabhinnau guṇabhinnāḥ
Vocativeguṇabhinna guṇabhinnau guṇabhinnāḥ
Accusativeguṇabhinnam guṇabhinnau guṇabhinnān
Instrumentalguṇabhinnena guṇabhinnābhyām guṇabhinnaiḥ guṇabhinnebhiḥ
Dativeguṇabhinnāya guṇabhinnābhyām guṇabhinnebhyaḥ
Ablativeguṇabhinnāt guṇabhinnābhyām guṇabhinnebhyaḥ
Genitiveguṇabhinnasya guṇabhinnayoḥ guṇabhinnānām
Locativeguṇabhinne guṇabhinnayoḥ guṇabhinneṣu

Compound guṇabhinna -

Adverb -guṇabhinnam -guṇabhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria