Declension table of ?guṇabhāj

Deva

NeuterSingularDualPlural
Nominativeguṇabhāk guṇabhājī guṇabhāñji
Vocativeguṇabhāk guṇabhājī guṇabhāñji
Accusativeguṇabhāk guṇabhājī guṇabhāñji
Instrumentalguṇabhājā guṇabhāgbhyām guṇabhāgbhiḥ
Dativeguṇabhāje guṇabhāgbhyām guṇabhāgbhyaḥ
Ablativeguṇabhājaḥ guṇabhāgbhyām guṇabhāgbhyaḥ
Genitiveguṇabhājaḥ guṇabhājoḥ guṇabhājām
Locativeguṇabhāji guṇabhājoḥ guṇabhākṣu

Compound guṇabhāk -

Adverb -guṇabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria