Declension table of ?guṇāyana

Deva

NeuterSingularDualPlural
Nominativeguṇāyanam guṇāyane guṇāyanāni
Vocativeguṇāyana guṇāyane guṇāyanāni
Accusativeguṇāyanam guṇāyane guṇāyanāni
Instrumentalguṇāyanena guṇāyanābhyām guṇāyanaiḥ
Dativeguṇāyanāya guṇāyanābhyām guṇāyanebhyaḥ
Ablativeguṇāyanāt guṇāyanābhyām guṇāyanebhyaḥ
Genitiveguṇāyanasya guṇāyanayoḥ guṇāyanānām
Locativeguṇāyane guṇāyanayoḥ guṇāyaneṣu

Compound guṇāyana -

Adverb -guṇāyanam -guṇāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria