Declension table of ?guṇātman

Deva

NeuterSingularDualPlural
Nominativeguṇātma guṇātmanī guṇātmāni
Vocativeguṇātman guṇātma guṇātmanī guṇātmāni
Accusativeguṇātma guṇātmanī guṇātmāni
Instrumentalguṇātmanā guṇātmabhyām guṇātmabhiḥ
Dativeguṇātmane guṇātmabhyām guṇātmabhyaḥ
Ablativeguṇātmanaḥ guṇātmabhyām guṇātmabhyaḥ
Genitiveguṇātmanaḥ guṇātmanoḥ guṇātmanām
Locativeguṇātmani guṇātmanoḥ guṇātmasu

Compound guṇātma -

Adverb -guṇātma -guṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria