Declension table of ?guṇānvaya

Deva

NeuterSingularDualPlural
Nominativeguṇānvayam guṇānvaye guṇānvayāni
Vocativeguṇānvaya guṇānvaye guṇānvayāni
Accusativeguṇānvayam guṇānvaye guṇānvayāni
Instrumentalguṇānvayena guṇānvayābhyām guṇānvayaiḥ
Dativeguṇānvayāya guṇānvayābhyām guṇānvayebhyaḥ
Ablativeguṇānvayāt guṇānvayābhyām guṇānvayebhyaḥ
Genitiveguṇānvayasya guṇānvayayoḥ guṇānvayānām
Locativeguṇānvaye guṇānvayayoḥ guṇānvayeṣu

Compound guṇānvaya -

Adverb -guṇānvayam -guṇānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria