Declension table of ?guṇānvaya

Deva

MasculineSingularDualPlural
Nominativeguṇānvayaḥ guṇānvayau guṇānvayāḥ
Vocativeguṇānvaya guṇānvayau guṇānvayāḥ
Accusativeguṇānvayam guṇānvayau guṇānvayān
Instrumentalguṇānvayena guṇānvayābhyām guṇānvayaiḥ guṇānvayebhiḥ
Dativeguṇānvayāya guṇānvayābhyām guṇānvayebhyaḥ
Ablativeguṇānvayāt guṇānvayābhyām guṇānvayebhyaḥ
Genitiveguṇānvayasya guṇānvayayoḥ guṇānvayānām
Locativeguṇānvaye guṇānvayayoḥ guṇānvayeṣu

Compound guṇānvaya -

Adverb -guṇānvayam -guṇānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria