Declension table of ?guṇānurodha

Deva

MasculineSingularDualPlural
Nominativeguṇānurodhaḥ guṇānurodhau guṇānurodhāḥ
Vocativeguṇānurodha guṇānurodhau guṇānurodhāḥ
Accusativeguṇānurodham guṇānurodhau guṇānurodhān
Instrumentalguṇānurodhena guṇānurodhābhyām guṇānurodhaiḥ guṇānurodhebhiḥ
Dativeguṇānurodhāya guṇānurodhābhyām guṇānurodhebhyaḥ
Ablativeguṇānurodhāt guṇānurodhābhyām guṇānurodhebhyaḥ
Genitiveguṇānurodhasya guṇānurodhayoḥ guṇānurodhānām
Locativeguṇānurodhe guṇānurodhayoḥ guṇānurodheṣu

Compound guṇānurodha -

Adverb -guṇānurodham -guṇānurodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria