Declension table of ?guṇānurāga

Deva

MasculineSingularDualPlural
Nominativeguṇānurāgaḥ guṇānurāgau guṇānurāgāḥ
Vocativeguṇānurāga guṇānurāgau guṇānurāgāḥ
Accusativeguṇānurāgam guṇānurāgau guṇānurāgān
Instrumentalguṇānurāgeṇa guṇānurāgābhyām guṇānurāgaiḥ guṇānurāgebhiḥ
Dativeguṇānurāgāya guṇānurāgābhyām guṇānurāgebhyaḥ
Ablativeguṇānurāgāt guṇānurāgābhyām guṇānurāgebhyaḥ
Genitiveguṇānurāgasya guṇānurāgayoḥ guṇānurāgāṇām
Locativeguṇānurāge guṇānurāgayoḥ guṇānurāgeṣu

Compound guṇānurāga -

Adverb -guṇānurāgam -guṇānurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria