Declension table of ?guṇāntarāpatti

Deva

FeminineSingularDualPlural
Nominativeguṇāntarāpattiḥ guṇāntarāpattī guṇāntarāpattayaḥ
Vocativeguṇāntarāpatte guṇāntarāpattī guṇāntarāpattayaḥ
Accusativeguṇāntarāpattim guṇāntarāpattī guṇāntarāpattīḥ
Instrumentalguṇāntarāpattyā guṇāntarāpattibhyām guṇāntarāpattibhiḥ
Dativeguṇāntarāpattyai guṇāntarāpattaye guṇāntarāpattibhyām guṇāntarāpattibhyaḥ
Ablativeguṇāntarāpattyāḥ guṇāntarāpatteḥ guṇāntarāpattibhyām guṇāntarāpattibhyaḥ
Genitiveguṇāntarāpattyāḥ guṇāntarāpatteḥ guṇāntarāpattyoḥ guṇāntarāpattīnām
Locativeguṇāntarāpattyām guṇāntarāpattau guṇāntarāpattyoḥ guṇāntarāpattiṣu

Compound guṇāntarāpatti -

Adverb -guṇāntarāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria