Declension table of ?guṇāntarādhāna

Deva

NeuterSingularDualPlural
Nominativeguṇāntarādhānam guṇāntarādhāne guṇāntarādhānāni
Vocativeguṇāntarādhāna guṇāntarādhāne guṇāntarādhānāni
Accusativeguṇāntarādhānam guṇāntarādhāne guṇāntarādhānāni
Instrumentalguṇāntarādhānena guṇāntarādhānābhyām guṇāntarādhānaiḥ
Dativeguṇāntarādhānāya guṇāntarādhānābhyām guṇāntarādhānebhyaḥ
Ablativeguṇāntarādhānāt guṇāntarādhānābhyām guṇāntarādhānebhyaḥ
Genitiveguṇāntarādhānasya guṇāntarādhānayoḥ guṇāntarādhānānām
Locativeguṇāntarādhāne guṇāntarādhānayoḥ guṇāntarādhāneṣu

Compound guṇāntarādhāna -

Adverb -guṇāntarādhānam -guṇāntarādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria