Declension table of ?guṇānanda

Deva

MasculineSingularDualPlural
Nominativeguṇānandaḥ guṇānandau guṇānandāḥ
Vocativeguṇānanda guṇānandau guṇānandāḥ
Accusativeguṇānandam guṇānandau guṇānandān
Instrumentalguṇānandena guṇānandābhyām guṇānandaiḥ guṇānandebhiḥ
Dativeguṇānandāya guṇānandābhyām guṇānandebhyaḥ
Ablativeguṇānandāt guṇānandābhyām guṇānandebhyaḥ
Genitiveguṇānandasya guṇānandayoḥ guṇānandānām
Locativeguṇānande guṇānandayoḥ guṇānandeṣu

Compound guṇānanda -

Adverb -guṇānandam -guṇānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria