Declension table of ?guṇālaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativeguṇālaṅkṛtā guṇālaṅkṛte guṇālaṅkṛtāḥ
Vocativeguṇālaṅkṛte guṇālaṅkṛte guṇālaṅkṛtāḥ
Accusativeguṇālaṅkṛtām guṇālaṅkṛte guṇālaṅkṛtāḥ
Instrumentalguṇālaṅkṛtayā guṇālaṅkṛtābhyām guṇālaṅkṛtābhiḥ
Dativeguṇālaṅkṛtāyai guṇālaṅkṛtābhyām guṇālaṅkṛtābhyaḥ
Ablativeguṇālaṅkṛtāyāḥ guṇālaṅkṛtābhyām guṇālaṅkṛtābhyaḥ
Genitiveguṇālaṅkṛtāyāḥ guṇālaṅkṛtayoḥ guṇālaṅkṛtānām
Locativeguṇālaṅkṛtāyām guṇālaṅkṛtayoḥ guṇālaṅkṛtāsu

Adverb -guṇālaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria