Declension table of ?guṇākarasūri

Deva

MasculineSingularDualPlural
Nominativeguṇākarasūriḥ guṇākarasūrī guṇākarasūrayaḥ
Vocativeguṇākarasūre guṇākarasūrī guṇākarasūrayaḥ
Accusativeguṇākarasūrim guṇākarasūrī guṇākarasūrīn
Instrumentalguṇākarasūriṇā guṇākarasūribhyām guṇākarasūribhiḥ
Dativeguṇākarasūraye guṇākarasūribhyām guṇākarasūribhyaḥ
Ablativeguṇākarasūreḥ guṇākarasūribhyām guṇākarasūribhyaḥ
Genitiveguṇākarasūreḥ guṇākarasūryoḥ guṇākarasūrīṇām
Locativeguṇākarasūrau guṇākarasūryoḥ guṇākarasūriṣu

Compound guṇākarasūri -

Adverb -guṇākarasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria