Declension table of ?guṇākara

Deva

NeuterSingularDualPlural
Nominativeguṇākaram guṇākare guṇākarāṇi
Vocativeguṇākara guṇākare guṇākarāṇi
Accusativeguṇākaram guṇākare guṇākarāṇi
Instrumentalguṇākareṇa guṇākarābhyām guṇākaraiḥ
Dativeguṇākarāya guṇākarābhyām guṇākarebhyaḥ
Ablativeguṇākarāt guṇākarābhyām guṇākarebhyaḥ
Genitiveguṇākarasya guṇākarayoḥ guṇākarāṇām
Locativeguṇākare guṇākarayoḥ guṇākareṣu

Compound guṇākara -

Adverb -guṇākaram -guṇākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria