Declension table of ?guṇāguṇajñā

Deva

FeminineSingularDualPlural
Nominativeguṇāguṇajñā guṇāguṇajñe guṇāguṇajñāḥ
Vocativeguṇāguṇajñe guṇāguṇajñe guṇāguṇajñāḥ
Accusativeguṇāguṇajñām guṇāguṇajñe guṇāguṇajñāḥ
Instrumentalguṇāguṇajñayā guṇāguṇajñābhyām guṇāguṇajñābhiḥ
Dativeguṇāguṇajñāyai guṇāguṇajñābhyām guṇāguṇajñābhyaḥ
Ablativeguṇāguṇajñāyāḥ guṇāguṇajñābhyām guṇāguṇajñābhyaḥ
Genitiveguṇāguṇajñāyāḥ guṇāguṇajñayoḥ guṇāguṇajñānām
Locativeguṇāguṇajñāyām guṇāguṇajñayoḥ guṇāguṇajñāsu

Adverb -guṇāguṇajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria