Declension table of ?guṇāṅga

Deva

NeuterSingularDualPlural
Nominativeguṇāṅgam guṇāṅge guṇāṅgāni
Vocativeguṇāṅga guṇāṅge guṇāṅgāni
Accusativeguṇāṅgam guṇāṅge guṇāṅgāni
Instrumentalguṇāṅgena guṇāṅgābhyām guṇāṅgaiḥ
Dativeguṇāṅgāya guṇāṅgābhyām guṇāṅgebhyaḥ
Ablativeguṇāṅgāt guṇāṅgābhyām guṇāṅgebhyaḥ
Genitiveguṇāṅgasya guṇāṅgayoḥ guṇāṅgānām
Locativeguṇāṅge guṇāṅgayoḥ guṇāṅgeṣu

Compound guṇāṅga -

Adverb -guṇāṅgam -guṇāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria