Declension table of ?guṇādhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeguṇādhiṣṭhānam guṇādhiṣṭhāne guṇādhiṣṭhānāni
Vocativeguṇādhiṣṭhāna guṇādhiṣṭhāne guṇādhiṣṭhānāni
Accusativeguṇādhiṣṭhānam guṇādhiṣṭhāne guṇādhiṣṭhānāni
Instrumentalguṇādhiṣṭhānena guṇādhiṣṭhānābhyām guṇādhiṣṭhānaiḥ
Dativeguṇādhiṣṭhānāya guṇādhiṣṭhānābhyām guṇādhiṣṭhānebhyaḥ
Ablativeguṇādhiṣṭhānāt guṇādhiṣṭhānābhyām guṇādhiṣṭhānebhyaḥ
Genitiveguṇādhiṣṭhānasya guṇādhiṣṭhānayoḥ guṇādhiṣṭhānānām
Locativeguṇādhiṣṭhāne guṇādhiṣṭhānayoḥ guṇādhiṣṭhāneṣu

Compound guṇādhiṣṭhāna -

Adverb -guṇādhiṣṭhānam -guṇādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria