Declension table of ?guṇādhāna

Deva

NeuterSingularDualPlural
Nominativeguṇādhānam guṇādhāne guṇādhānāni
Vocativeguṇādhāna guṇādhāne guṇādhānāni
Accusativeguṇādhānam guṇādhāne guṇādhānāni
Instrumentalguṇādhānena guṇādhānābhyām guṇādhānaiḥ
Dativeguṇādhānāya guṇādhānābhyām guṇādhānebhyaḥ
Ablativeguṇādhānāt guṇādhānābhyām guṇādhānebhyaḥ
Genitiveguṇādhānasya guṇādhānayoḥ guṇādhānānām
Locativeguṇādhāne guṇādhānayoḥ guṇādhāneṣu

Compound guṇādhāna -

Adverb -guṇādhānam -guṇādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria