Declension table of ?guṇābhilāṣin

Deva

NeuterSingularDualPlural
Nominativeguṇābhilāṣi guṇābhilāṣiṇī guṇābhilāṣīṇi
Vocativeguṇābhilāṣin guṇābhilāṣi guṇābhilāṣiṇī guṇābhilāṣīṇi
Accusativeguṇābhilāṣi guṇābhilāṣiṇī guṇābhilāṣīṇi
Instrumentalguṇābhilāṣiṇā guṇābhilāṣibhyām guṇābhilāṣibhiḥ
Dativeguṇābhilāṣiṇe guṇābhilāṣibhyām guṇābhilāṣibhyaḥ
Ablativeguṇābhilāṣiṇaḥ guṇābhilāṣibhyām guṇābhilāṣibhyaḥ
Genitiveguṇābhilāṣiṇaḥ guṇābhilāṣiṇoḥ guṇābhilāṣiṇām
Locativeguṇābhilāṣiṇi guṇābhilāṣiṇoḥ guṇābhilāṣiṣu

Compound guṇābhilāṣi -

Adverb -guṇābhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria