Declension table of ?guṇābhilāṣin

Deva

MasculineSingularDualPlural
Nominativeguṇābhilāṣī guṇābhilāṣiṇau guṇābhilāṣiṇaḥ
Vocativeguṇābhilāṣin guṇābhilāṣiṇau guṇābhilāṣiṇaḥ
Accusativeguṇābhilāṣiṇam guṇābhilāṣiṇau guṇābhilāṣiṇaḥ
Instrumentalguṇābhilāṣiṇā guṇābhilāṣibhyām guṇābhilāṣibhiḥ
Dativeguṇābhilāṣiṇe guṇābhilāṣibhyām guṇābhilāṣibhyaḥ
Ablativeguṇābhilāṣiṇaḥ guṇābhilāṣibhyām guṇābhilāṣibhyaḥ
Genitiveguṇābhilāṣiṇaḥ guṇābhilāṣiṇoḥ guṇābhilāṣiṇām
Locativeguṇābhilāṣiṇi guṇābhilāṣiṇoḥ guṇābhilāṣiṣu

Compound guṇābhilāṣi -

Adverb -guṇābhilāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria