Declension table of ?guṇābhilāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeguṇābhilāṣiṇī guṇābhilāṣiṇyau guṇābhilāṣiṇyaḥ
Vocativeguṇābhilāṣiṇi guṇābhilāṣiṇyau guṇābhilāṣiṇyaḥ
Accusativeguṇābhilāṣiṇīm guṇābhilāṣiṇyau guṇābhilāṣiṇīḥ
Instrumentalguṇābhilāṣiṇyā guṇābhilāṣiṇībhyām guṇābhilāṣiṇībhiḥ
Dativeguṇābhilāṣiṇyai guṇābhilāṣiṇībhyām guṇābhilāṣiṇībhyaḥ
Ablativeguṇābhilāṣiṇyāḥ guṇābhilāṣiṇībhyām guṇābhilāṣiṇībhyaḥ
Genitiveguṇābhilāṣiṇyāḥ guṇābhilāṣiṇyoḥ guṇābhilāṣiṇīnām
Locativeguṇābhilāṣiṇyām guṇābhilāṣiṇyoḥ guṇābhilāṣiṇīṣu

Compound guṇābhilāṣiṇi - guṇābhilāṣiṇī -

Adverb -guṇābhilāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria