Declension table of guṇābhāsa

Deva

MasculineSingularDualPlural
Nominativeguṇābhāsaḥ guṇābhāsau guṇābhāsāḥ
Vocativeguṇābhāsa guṇābhāsau guṇābhāsāḥ
Accusativeguṇābhāsam guṇābhāsau guṇābhāsān
Instrumentalguṇābhāsena guṇābhāsābhyām guṇābhāsaiḥ guṇābhāsebhiḥ
Dativeguṇābhāsāya guṇābhāsābhyām guṇābhāsebhyaḥ
Ablativeguṇābhāsāt guṇābhāsābhyām guṇābhāsebhyaḥ
Genitiveguṇābhāsasya guṇābhāsayoḥ guṇābhāsānām
Locativeguṇābhāse guṇābhāsayoḥ guṇābhāseṣu

Compound guṇābhāsa -

Adverb -guṇābhāsam -guṇābhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria