Declension table of ?guṇṭhita

Deva

MasculineSingularDualPlural
Nominativeguṇṭhitaḥ guṇṭhitau guṇṭhitāḥ
Vocativeguṇṭhita guṇṭhitau guṇṭhitāḥ
Accusativeguṇṭhitam guṇṭhitau guṇṭhitān
Instrumentalguṇṭhitena guṇṭhitābhyām guṇṭhitaiḥ guṇṭhitebhiḥ
Dativeguṇṭhitāya guṇṭhitābhyām guṇṭhitebhyaḥ
Ablativeguṇṭhitāt guṇṭhitābhyām guṇṭhitebhyaḥ
Genitiveguṇṭhitasya guṇṭhitayoḥ guṇṭhitānām
Locativeguṇṭhite guṇṭhitayoḥ guṇṭhiteṣu

Compound guṇṭhita -

Adverb -guṇṭhitam -guṇṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria