Declension table of ?guṇṭhana

Deva

NeuterSingularDualPlural
Nominativeguṇṭhanam guṇṭhane guṇṭhanāni
Vocativeguṇṭhana guṇṭhane guṇṭhanāni
Accusativeguṇṭhanam guṇṭhane guṇṭhanāni
Instrumentalguṇṭhanena guṇṭhanābhyām guṇṭhanaiḥ
Dativeguṇṭhanāya guṇṭhanābhyām guṇṭhanebhyaḥ
Ablativeguṇṭhanāt guṇṭhanābhyām guṇṭhanebhyaḥ
Genitiveguṇṭhanasya guṇṭhanayoḥ guṇṭhanānām
Locativeguṇṭhane guṇṭhanayoḥ guṇṭhaneṣu

Compound guṇṭhana -

Adverb -guṇṭhanam -guṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria